Declension table of ?vigrahavatā

Deva

FeminineSingularDualPlural
Nominativevigrahavatā vigrahavate vigrahavatāḥ
Vocativevigrahavate vigrahavate vigrahavatāḥ
Accusativevigrahavatām vigrahavate vigrahavatāḥ
Instrumentalvigrahavatayā vigrahavatābhyām vigrahavatābhiḥ
Dativevigrahavatāyai vigrahavatābhyām vigrahavatābhyaḥ
Ablativevigrahavatāyāḥ vigrahavatābhyām vigrahavatābhyaḥ
Genitivevigrahavatāyāḥ vigrahavatayoḥ vigrahavatānām
Locativevigrahavatāyām vigrahavatayoḥ vigrahavatāsu

Adverb -vigrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria