Declension table of vigrahavat

Deva

NeuterSingularDualPlural
Nominativevigrahavat vigrahavantī vigrahavatī vigrahavanti
Vocativevigrahavat vigrahavantī vigrahavatī vigrahavanti
Accusativevigrahavat vigrahavantī vigrahavatī vigrahavanti
Instrumentalvigrahavatā vigrahavadbhyām vigrahavadbhiḥ
Dativevigrahavate vigrahavadbhyām vigrahavadbhyaḥ
Ablativevigrahavataḥ vigrahavadbhyām vigrahavadbhyaḥ
Genitivevigrahavataḥ vigrahavatoḥ vigrahavatām
Locativevigrahavati vigrahavatoḥ vigrahavatsu

Adverb -vigrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria