Declension table of vigrahavat

Deva

MasculineSingularDualPlural
Nominativevigrahavān vigrahavantau vigrahavantaḥ
Vocativevigrahavan vigrahavantau vigrahavantaḥ
Accusativevigrahavantam vigrahavantau vigrahavataḥ
Instrumentalvigrahavatā vigrahavadbhyām vigrahavadbhiḥ
Dativevigrahavate vigrahavadbhyām vigrahavadbhyaḥ
Ablativevigrahavataḥ vigrahavadbhyām vigrahavadbhyaḥ
Genitivevigrahavataḥ vigrahavatoḥ vigrahavatām
Locativevigrahavati vigrahavatoḥ vigrahavatsu

Compound vigrahavat -

Adverb -vigrahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria