Declension table of ?vigraharāja

Deva

MasculineSingularDualPlural
Nominativevigraharājaḥ vigraharājau vigraharājāḥ
Vocativevigraharāja vigraharājau vigraharājāḥ
Accusativevigraharājam vigraharājau vigraharājān
Instrumentalvigraharājena vigraharājābhyām vigraharājaiḥ vigraharājebhiḥ
Dativevigraharājāya vigraharājābhyām vigraharājebhyaḥ
Ablativevigraharājāt vigraharājābhyām vigraharājebhyaḥ
Genitivevigraharājasya vigraharājayoḥ vigraharājānām
Locativevigraharāje vigraharājayoḥ vigraharājeṣu

Compound vigraharāja -

Adverb -vigraharājam -vigraharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria