Declension table of ?vigrahadhyāna

Deva

NeuterSingularDualPlural
Nominativevigrahadhyānam vigrahadhyāne vigrahadhyānāni
Vocativevigrahadhyāna vigrahadhyāne vigrahadhyānāni
Accusativevigrahadhyānam vigrahadhyāne vigrahadhyānāni
Instrumentalvigrahadhyānena vigrahadhyānābhyām vigrahadhyānaiḥ
Dativevigrahadhyānāya vigrahadhyānābhyām vigrahadhyānebhyaḥ
Ablativevigrahadhyānāt vigrahadhyānābhyām vigrahadhyānebhyaḥ
Genitivevigrahadhyānasya vigrahadhyānayoḥ vigrahadhyānānām
Locativevigrahadhyāne vigrahadhyānayoḥ vigrahadhyāneṣu

Compound vigrahadhyāna -

Adverb -vigrahadhyānam -vigrahadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria