Declension table of ?vigrahaṇa

Deva

NeuterSingularDualPlural
Nominativevigrahaṇam vigrahaṇe vigrahaṇāni
Vocativevigrahaṇa vigrahaṇe vigrahaṇāni
Accusativevigrahaṇam vigrahaṇe vigrahaṇāni
Instrumentalvigrahaṇena vigrahaṇābhyām vigrahaṇaiḥ
Dativevigrahaṇāya vigrahaṇābhyām vigrahaṇebhyaḥ
Ablativevigrahaṇāt vigrahaṇābhyām vigrahaṇebhyaḥ
Genitivevigrahaṇasya vigrahaṇayoḥ vigrahaṇānām
Locativevigrahaṇe vigrahaṇayoḥ vigrahaṇeṣu

Compound vigrahaṇa -

Adverb -vigrahaṇam -vigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria