Declension table of vigraha

Deva

NeuterSingularDualPlural
Nominativevigraham vigrahe vigrahāṇi
Vocativevigraha vigrahe vigrahāṇi
Accusativevigraham vigrahe vigrahāṇi
Instrumentalvigraheṇa vigrahābhyām vigrahaiḥ
Dativevigrahāya vigrahābhyām vigrahebhyaḥ
Ablativevigrahāt vigrahābhyām vigrahebhyaḥ
Genitivevigrahasya vigrahayoḥ vigrahāṇām
Locativevigrahe vigrahayoḥ vigraheṣu

Compound vigraha -

Adverb -vigraham -vigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria