Declension table of ?vigrāhya

Deva

NeuterSingularDualPlural
Nominativevigrāhyam vigrāhye vigrāhyāṇi
Vocativevigrāhya vigrāhye vigrāhyāṇi
Accusativevigrāhyam vigrāhye vigrāhyāṇi
Instrumentalvigrāhyeṇa vigrāhyābhyām vigrāhyaiḥ
Dativevigrāhyāya vigrāhyābhyām vigrāhyebhyaḥ
Ablativevigrāhyāt vigrāhyābhyām vigrāhyebhyaḥ
Genitivevigrāhyasya vigrāhyayoḥ vigrāhyāṇām
Locativevigrāhye vigrāhyayoḥ vigrāhyeṣu

Compound vigrāhya -

Adverb -vigrāhyam -vigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria