Declension table of ?vigrāhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigrāhyaḥ | vigrāhyau | vigrāhyāḥ |
Vocative | vigrāhya | vigrāhyau | vigrāhyāḥ |
Accusative | vigrāhyam | vigrāhyau | vigrāhyān |
Instrumental | vigrāhyeṇa | vigrāhyābhyām | vigrāhyaiḥ |
Dative | vigrāhyāya | vigrāhyābhyām | vigrāhyebhyaḥ |
Ablative | vigrāhyāt | vigrāhyābhyām | vigrāhyebhyaḥ |
Genitive | vigrāhyasya | vigrāhyayoḥ | vigrāhyāṇām |
Locative | vigrāhye | vigrāhyayoḥ | vigrāhyeṣu |