Declension table of ?vigrāhitā

Deva

FeminineSingularDualPlural
Nominativevigrāhitā vigrāhite vigrāhitāḥ
Vocativevigrāhite vigrāhite vigrāhitāḥ
Accusativevigrāhitām vigrāhite vigrāhitāḥ
Instrumentalvigrāhitayā vigrāhitābhyām vigrāhitābhiḥ
Dativevigrāhitāyai vigrāhitābhyām vigrāhitābhyaḥ
Ablativevigrāhitāyāḥ vigrāhitābhyām vigrāhitābhyaḥ
Genitivevigrāhitāyāḥ vigrāhitayoḥ vigrāhitānām
Locativevigrāhitāyām vigrāhitayoḥ vigrāhitāsu

Adverb -vigrāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria