Declension table of ?vigrāhita

Deva

NeuterSingularDualPlural
Nominativevigrāhitam vigrāhite vigrāhitāni
Vocativevigrāhita vigrāhite vigrāhitāni
Accusativevigrāhitam vigrāhite vigrāhitāni
Instrumentalvigrāhitena vigrāhitābhyām vigrāhitaiḥ
Dativevigrāhitāya vigrāhitābhyām vigrāhitebhyaḥ
Ablativevigrāhitāt vigrāhitābhyām vigrāhitebhyaḥ
Genitivevigrāhitasya vigrāhitayoḥ vigrāhitānām
Locativevigrāhite vigrāhitayoḥ vigrāhiteṣu

Compound vigrāhita -

Adverb -vigrāhitam -vigrāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria