Declension table of ?viglāpana

Deva

NeuterSingularDualPlural
Nominativeviglāpanam viglāpane viglāpanāni
Vocativeviglāpana viglāpane viglāpanāni
Accusativeviglāpanam viglāpane viglāpanāni
Instrumentalviglāpanena viglāpanābhyām viglāpanaiḥ
Dativeviglāpanāya viglāpanābhyām viglāpanebhyaḥ
Ablativeviglāpanāt viglāpanābhyām viglāpanebhyaḥ
Genitiveviglāpanasya viglāpanayoḥ viglāpanānām
Locativeviglāpane viglāpanayoḥ viglāpaneṣu

Compound viglāpana -

Adverb -viglāpanam -viglāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria