Declension table of ?vighūrṇitā

Deva

FeminineSingularDualPlural
Nominativevighūrṇitā vighūrṇite vighūrṇitāḥ
Vocativevighūrṇite vighūrṇite vighūrṇitāḥ
Accusativevighūrṇitām vighūrṇite vighūrṇitāḥ
Instrumentalvighūrṇitayā vighūrṇitābhyām vighūrṇitābhiḥ
Dativevighūrṇitāyai vighūrṇitābhyām vighūrṇitābhyaḥ
Ablativevighūrṇitāyāḥ vighūrṇitābhyām vighūrṇitābhyaḥ
Genitivevighūrṇitāyāḥ vighūrṇitayoḥ vighūrṇitānām
Locativevighūrṇitāyām vighūrṇitayoḥ vighūrṇitāsu

Adverb -vighūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria