Declension table of vighūrṇita

Deva

NeuterSingularDualPlural
Nominativevighūrṇitam vighūrṇite vighūrṇitāni
Vocativevighūrṇita vighūrṇite vighūrṇitāni
Accusativevighūrṇitam vighūrṇite vighūrṇitāni
Instrumentalvighūrṇitena vighūrṇitābhyām vighūrṇitaiḥ
Dativevighūrṇitāya vighūrṇitābhyām vighūrṇitebhyaḥ
Ablativevighūrṇitāt vighūrṇitābhyām vighūrṇitebhyaḥ
Genitivevighūrṇitasya vighūrṇitayoḥ vighūrṇitānām
Locativevighūrṇite vighūrṇitayoḥ vighūrṇiteṣu

Compound vighūrṇita -

Adverb -vighūrṇitam -vighūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria