Declension table of vighūrṇita

Deva

MasculineSingularDualPlural
Nominativevighūrṇitaḥ vighūrṇitau vighūrṇitāḥ
Vocativevighūrṇita vighūrṇitau vighūrṇitāḥ
Accusativevighūrṇitam vighūrṇitau vighūrṇitān
Instrumentalvighūrṇitena vighūrṇitābhyām vighūrṇitaiḥ vighūrṇitebhiḥ
Dativevighūrṇitāya vighūrṇitābhyām vighūrṇitebhyaḥ
Ablativevighūrṇitāt vighūrṇitābhyām vighūrṇitebhyaḥ
Genitivevighūrṇitasya vighūrṇitayoḥ vighūrṇitānām
Locativevighūrṇite vighūrṇitayoḥ vighūrṇiteṣu

Compound vighūrṇita -

Adverb -vighūrṇitam -vighūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria