Declension table of ?vighūṇikā

Deva

FeminineSingularDualPlural
Nominativevighūṇikā vighūṇike vighūṇikāḥ
Vocativevighūṇike vighūṇike vighūṇikāḥ
Accusativevighūṇikām vighūṇike vighūṇikāḥ
Instrumentalvighūṇikayā vighūṇikābhyām vighūṇikābhiḥ
Dativevighūṇikāyai vighūṇikābhyām vighūṇikābhyaḥ
Ablativevighūṇikāyāḥ vighūṇikābhyām vighūṇikābhyaḥ
Genitivevighūṇikāyāḥ vighūṇikayoḥ vighūṇikānām
Locativevighūṇikāyām vighūṇikayoḥ vighūṇikāsu

Adverb -vighūṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria