Declension table of ?vighuṣṭā

Deva

FeminineSingularDualPlural
Nominativevighuṣṭā vighuṣṭe vighuṣṭāḥ
Vocativevighuṣṭe vighuṣṭe vighuṣṭāḥ
Accusativevighuṣṭām vighuṣṭe vighuṣṭāḥ
Instrumentalvighuṣṭayā vighuṣṭābhyām vighuṣṭābhiḥ
Dativevighuṣṭāyai vighuṣṭābhyām vighuṣṭābhyaḥ
Ablativevighuṣṭāyāḥ vighuṣṭābhyām vighuṣṭābhyaḥ
Genitivevighuṣṭāyāḥ vighuṣṭayoḥ vighuṣṭānām
Locativevighuṣṭāyām vighuṣṭayoḥ vighuṣṭāsu

Adverb -vighuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria