Declension table of ?vighuṣṭa

Deva

NeuterSingularDualPlural
Nominativevighuṣṭam vighuṣṭe vighuṣṭāni
Vocativevighuṣṭa vighuṣṭe vighuṣṭāni
Accusativevighuṣṭam vighuṣṭe vighuṣṭāni
Instrumentalvighuṣṭena vighuṣṭābhyām vighuṣṭaiḥ
Dativevighuṣṭāya vighuṣṭābhyām vighuṣṭebhyaḥ
Ablativevighuṣṭāt vighuṣṭābhyām vighuṣṭebhyaḥ
Genitivevighuṣṭasya vighuṣṭayoḥ vighuṣṭānām
Locativevighuṣṭe vighuṣṭayoḥ vighuṣṭeṣu

Compound vighuṣṭa -

Adverb -vighuṣṭam -vighuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria