Declension table of ?vighoṣaṇa

Deva

NeuterSingularDualPlural
Nominativevighoṣaṇam vighoṣaṇe vighoṣaṇāni
Vocativevighoṣaṇa vighoṣaṇe vighoṣaṇāni
Accusativevighoṣaṇam vighoṣaṇe vighoṣaṇāni
Instrumentalvighoṣaṇena vighoṣaṇābhyām vighoṣaṇaiḥ
Dativevighoṣaṇāya vighoṣaṇābhyām vighoṣaṇebhyaḥ
Ablativevighoṣaṇāt vighoṣaṇābhyām vighoṣaṇebhyaḥ
Genitivevighoṣaṇasya vighoṣaṇayoḥ vighoṣaṇānām
Locativevighoṣaṇe vighoṣaṇayoḥ vighoṣaṇeṣu

Compound vighoṣaṇa -

Adverb -vighoṣaṇam -vighoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria