Declension table of ?vighnitasamāgamasukhā

Deva

FeminineSingularDualPlural
Nominativevighnitasamāgamasukhā vighnitasamāgamasukhe vighnitasamāgamasukhāḥ
Vocativevighnitasamāgamasukhe vighnitasamāgamasukhe vighnitasamāgamasukhāḥ
Accusativevighnitasamāgamasukhām vighnitasamāgamasukhe vighnitasamāgamasukhāḥ
Instrumentalvighnitasamāgamasukhayā vighnitasamāgamasukhābhyām vighnitasamāgamasukhābhiḥ
Dativevighnitasamāgamasukhāyai vighnitasamāgamasukhābhyām vighnitasamāgamasukhābhyaḥ
Ablativevighnitasamāgamasukhāyāḥ vighnitasamāgamasukhābhyām vighnitasamāgamasukhābhyaḥ
Genitivevighnitasamāgamasukhāyāḥ vighnitasamāgamasukhayoḥ vighnitasamāgamasukhānām
Locativevighnitasamāgamasukhāyām vighnitasamāgamasukhayoḥ vighnitasamāgamasukhāsu

Adverb -vighnitasamāgamasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria