Declension table of ?vighnitapadā

Deva

FeminineSingularDualPlural
Nominativevighnitapadā vighnitapade vighnitapadāḥ
Vocativevighnitapade vighnitapade vighnitapadāḥ
Accusativevighnitapadām vighnitapade vighnitapadāḥ
Instrumentalvighnitapadayā vighnitapadābhyām vighnitapadābhiḥ
Dativevighnitapadāyai vighnitapadābhyām vighnitapadābhyaḥ
Ablativevighnitapadāyāḥ vighnitapadābhyām vighnitapadābhyaḥ
Genitivevighnitapadāyāḥ vighnitapadayoḥ vighnitapadānām
Locativevighnitapadāyām vighnitapadayoḥ vighnitapadāsu

Adverb -vighnitapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria