Declension table of ?vighnitakarman

Deva

MasculineSingularDualPlural
Nominativevighnitakarmā vighnitakarmāṇau vighnitakarmāṇaḥ
Vocativevighnitakarman vighnitakarmāṇau vighnitakarmāṇaḥ
Accusativevighnitakarmāṇam vighnitakarmāṇau vighnitakarmaṇaḥ
Instrumentalvighnitakarmaṇā vighnitakarmabhyām vighnitakarmabhiḥ
Dativevighnitakarmaṇe vighnitakarmabhyām vighnitakarmabhyaḥ
Ablativevighnitakarmaṇaḥ vighnitakarmabhyām vighnitakarmabhyaḥ
Genitivevighnitakarmaṇaḥ vighnitakarmaṇoḥ vighnitakarmaṇām
Locativevighnitakarmaṇi vighnitakarmaṇoḥ vighnitakarmasu

Compound vighnitakarma -

Adverb -vighnitakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria