Declension table of ?vighnitadṛṣṭipātā

Deva

FeminineSingularDualPlural
Nominativevighnitadṛṣṭipātā vighnitadṛṣṭipāte vighnitadṛṣṭipātāḥ
Vocativevighnitadṛṣṭipāte vighnitadṛṣṭipāte vighnitadṛṣṭipātāḥ
Accusativevighnitadṛṣṭipātām vighnitadṛṣṭipāte vighnitadṛṣṭipātāḥ
Instrumentalvighnitadṛṣṭipātayā vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātābhiḥ
Dativevighnitadṛṣṭipātāyai vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātābhyaḥ
Ablativevighnitadṛṣṭipātāyāḥ vighnitadṛṣṭipātābhyām vighnitadṛṣṭipātābhyaḥ
Genitivevighnitadṛṣṭipātāyāḥ vighnitadṛṣṭipātayoḥ vighnitadṛṣṭipātānām
Locativevighnitadṛṣṭipātāyām vighnitadṛṣṭipātayoḥ vighnitadṛṣṭipātāsu

Adverb -vighnitadṛṣṭipātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria