Declension table of ?vighnitā

Deva

FeminineSingularDualPlural
Nominativevighnitā vighnite vighnitāḥ
Vocativevighnite vighnite vighnitāḥ
Accusativevighnitām vighnite vighnitāḥ
Instrumentalvighnitayā vighnitābhyām vighnitābhiḥ
Dativevighnitāyai vighnitābhyām vighnitābhyaḥ
Ablativevighnitāyāḥ vighnitābhyām vighnitābhyaḥ
Genitivevighnitāyāḥ vighnitayoḥ vighnitānām
Locativevighnitāyām vighnitayoḥ vighnitāsu

Adverb -vighnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria