Declension table of ?vighnita

Deva

MasculineSingularDualPlural
Nominativevighnitaḥ vighnitau vighnitāḥ
Vocativevighnita vighnitau vighnitāḥ
Accusativevighnitam vighnitau vighnitān
Instrumentalvighnitena vighnitābhyām vighnitaiḥ vighnitebhiḥ
Dativevighnitāya vighnitābhyām vighnitebhyaḥ
Ablativevighnitāt vighnitābhyām vighnitebhyaḥ
Genitivevighnitasya vighnitayoḥ vighnitānām
Locativevighnite vighnitayoḥ vighniteṣu

Compound vighnita -

Adverb -vighnitam -vighnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria