Declension table of ?vighneśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativevighneśvarasaṃhitā vighneśvarasaṃhite vighneśvarasaṃhitāḥ
Vocativevighneśvarasaṃhite vighneśvarasaṃhite vighneśvarasaṃhitāḥ
Accusativevighneśvarasaṃhitām vighneśvarasaṃhite vighneśvarasaṃhitāḥ
Instrumentalvighneśvarasaṃhitayā vighneśvarasaṃhitābhyām vighneśvarasaṃhitābhiḥ
Dativevighneśvarasaṃhitāyai vighneśvarasaṃhitābhyām vighneśvarasaṃhitābhyaḥ
Ablativevighneśvarasaṃhitāyāḥ vighneśvarasaṃhitābhyām vighneśvarasaṃhitābhyaḥ
Genitivevighneśvarasaṃhitāyāḥ vighneśvarasaṃhitayoḥ vighneśvarasaṃhitānām
Locativevighneśvarasaṃhitāyām vighneśvarasaṃhitayoḥ vighneśvarasaṃhitāsu

Adverb -vighneśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria