Declension table of ?vighneśavāhana

Deva

MasculineSingularDualPlural
Nominativevighneśavāhanaḥ vighneśavāhanau vighneśavāhanāḥ
Vocativevighneśavāhana vighneśavāhanau vighneśavāhanāḥ
Accusativevighneśavāhanam vighneśavāhanau vighneśavāhanān
Instrumentalvighneśavāhanena vighneśavāhanābhyām vighneśavāhanaiḥ vighneśavāhanebhiḥ
Dativevighneśavāhanāya vighneśavāhanābhyām vighneśavāhanebhyaḥ
Ablativevighneśavāhanāt vighneśavāhanābhyām vighneśavāhanebhyaḥ
Genitivevighneśavāhanasya vighneśavāhanayoḥ vighneśavāhanānām
Locativevighneśavāhane vighneśavāhanayoḥ vighneśavāhaneṣu

Compound vighneśavāhana -

Adverb -vighneśavāhanam -vighneśavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria