Declension table of ?vighneśānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighneśānaḥ | vighneśānau | vighneśānāḥ |
Vocative | vighneśāna | vighneśānau | vighneśānāḥ |
Accusative | vighneśānam | vighneśānau | vighneśānān |
Instrumental | vighneśānena | vighneśānābhyām | vighneśānaiḥ |
Dative | vighneśānāya | vighneśānābhyām | vighneśānebhyaḥ |
Ablative | vighneśānāt | vighneśānābhyām | vighneśānebhyaḥ |
Genitive | vighneśānasya | vighneśānayoḥ | vighneśānānām |
Locative | vighneśāne | vighneśānayoḥ | vighneśāneṣu |