Declension table of ?vighneśāna

Deva

MasculineSingularDualPlural
Nominativevighneśānaḥ vighneśānau vighneśānāḥ
Vocativevighneśāna vighneśānau vighneśānāḥ
Accusativevighneśānam vighneśānau vighneśānān
Instrumentalvighneśānena vighneśānābhyām vighneśānaiḥ
Dativevighneśānāya vighneśānābhyām vighneśānebhyaḥ
Ablativevighneśānāt vighneśānābhyām vighneśānebhyaḥ
Genitivevighneśānasya vighneśānayoḥ vighneśānānām
Locativevighneśāne vighneśānayoḥ vighneśāneṣu

Compound vighneśāna -

Adverb -vighneśānam -vighneśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria