Declension table of ?vighnavighātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighnavighātaḥ | vighnavighātau | vighnavighātāḥ |
Vocative | vighnavighāta | vighnavighātau | vighnavighātāḥ |
Accusative | vighnavighātam | vighnavighātau | vighnavighātān |
Instrumental | vighnavighātena | vighnavighātābhyām | vighnavighātaiḥ |
Dative | vighnavighātāya | vighnavighātābhyām | vighnavighātebhyaḥ |
Ablative | vighnavighātāt | vighnavighātābhyām | vighnavighātebhyaḥ |
Genitive | vighnavighātasya | vighnavighātayoḥ | vighnavighātānām |
Locative | vighnavighāte | vighnavighātayoḥ | vighnavighāteṣu |