Declension table of ?vighnavatā

Deva

FeminineSingularDualPlural
Nominativevighnavatā vighnavate vighnavatāḥ
Vocativevighnavate vighnavate vighnavatāḥ
Accusativevighnavatām vighnavate vighnavatāḥ
Instrumentalvighnavatayā vighnavatābhyām vighnavatābhiḥ
Dativevighnavatāyai vighnavatābhyām vighnavatābhyaḥ
Ablativevighnavatāyāḥ vighnavatābhyām vighnavatābhyaḥ
Genitivevighnavatāyāḥ vighnavatayoḥ vighnavatānām
Locativevighnavatāyām vighnavatayoḥ vighnavatāsu

Adverb -vighnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria