Declension table of ?vighnarāja

Deva

MasculineSingularDualPlural
Nominativevighnarājaḥ vighnarājau vighnarājāḥ
Vocativevighnarāja vighnarājau vighnarājāḥ
Accusativevighnarājam vighnarājau vighnarājān
Instrumentalvighnarājena vighnarājābhyām vighnarājaiḥ vighnarājebhiḥ
Dativevighnarājāya vighnarājābhyām vighnarājebhyaḥ
Ablativevighnarājāt vighnarājābhyām vighnarājebhyaḥ
Genitivevighnarājasya vighnarājayoḥ vighnarājānām
Locativevighnarāje vighnarājayoḥ vighnarājeṣu

Compound vighnarāja -

Adverb -vighnarājam -vighnarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria