Declension table of ?vighnarāj

Deva

MasculineSingularDualPlural
Nominativevighnarāṭ vighnarājau vighnarājaḥ
Vocativevighnarāṭ vighnarājau vighnarājaḥ
Accusativevighnarājam vighnarājau vighnarājaḥ
Instrumentalvighnarājā vighnarāḍbhyām vighnarāḍbhiḥ
Dativevighnarāje vighnarāḍbhyām vighnarāḍbhyaḥ
Ablativevighnarājaḥ vighnarāḍbhyām vighnarāḍbhyaḥ
Genitivevighnarājaḥ vighnarājoḥ vighnarājām
Locativevighnarāji vighnarājoḥ vighnarāṭsu

Compound vighnarāṭ -

Adverb -vighnarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria