Declension table of ?vighnanāśana

Deva

NeuterSingularDualPlural
Nominativevighnanāśanam vighnanāśane vighnanāśanāni
Vocativevighnanāśana vighnanāśane vighnanāśanāni
Accusativevighnanāśanam vighnanāśane vighnanāśanāni
Instrumentalvighnanāśanena vighnanāśanābhyām vighnanāśanaiḥ
Dativevighnanāśanāya vighnanāśanābhyām vighnanāśanebhyaḥ
Ablativevighnanāśanāt vighnanāśanābhyām vighnanāśanebhyaḥ
Genitivevighnanāśanasya vighnanāśanayoḥ vighnanāśanānām
Locativevighnanāśane vighnanāśanayoḥ vighnanāśaneṣu

Compound vighnanāśana -

Adverb -vighnanāśanam -vighnanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria