Declension table of ?vighnanāśaka

Deva

MasculineSingularDualPlural
Nominativevighnanāśakaḥ vighnanāśakau vighnanāśakāḥ
Vocativevighnanāśaka vighnanāśakau vighnanāśakāḥ
Accusativevighnanāśakam vighnanāśakau vighnanāśakān
Instrumentalvighnanāśakena vighnanāśakābhyām vighnanāśakaiḥ vighnanāśakebhiḥ
Dativevighnanāśakāya vighnanāśakābhyām vighnanāśakebhyaḥ
Ablativevighnanāśakāt vighnanāśakābhyām vighnanāśakebhyaḥ
Genitivevighnanāśakasya vighnanāśakayoḥ vighnanāśakānām
Locativevighnanāśake vighnanāśakayoḥ vighnanāśakeṣu

Compound vighnanāśaka -

Adverb -vighnanāśakam -vighnanāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria