Declension table of ?vighnanāśakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighnanāśakaḥ | vighnanāśakau | vighnanāśakāḥ |
Vocative | vighnanāśaka | vighnanāśakau | vighnanāśakāḥ |
Accusative | vighnanāśakam | vighnanāśakau | vighnanāśakān |
Instrumental | vighnanāśakena | vighnanāśakābhyām | vighnanāśakaiḥ |
Dative | vighnanāśakāya | vighnanāśakābhyām | vighnanāśakebhyaḥ |
Ablative | vighnanāśakāt | vighnanāśakābhyām | vighnanāśakebhyaḥ |
Genitive | vighnanāśakasya | vighnanāśakayoḥ | vighnanāśakānām |
Locative | vighnanāśake | vighnanāśakayoḥ | vighnanāśakeṣu |