Declension table of ?vighnanāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighnanāyakaḥ | vighnanāyakau | vighnanāyakāḥ |
Vocative | vighnanāyaka | vighnanāyakau | vighnanāyakāḥ |
Accusative | vighnanāyakam | vighnanāyakau | vighnanāyakān |
Instrumental | vighnanāyakena | vighnanāyakābhyām | vighnanāyakaiḥ |
Dative | vighnanāyakāya | vighnanāyakābhyām | vighnanāyakebhyaḥ |
Ablative | vighnanāyakāt | vighnanāyakābhyām | vighnanāyakebhyaḥ |
Genitive | vighnanāyakasya | vighnanāyakayoḥ | vighnanāyakānām |
Locative | vighnanāyake | vighnanāyakayoḥ | vighnanāyakeṣu |