Declension table of ?vighnanāyaka

Deva

MasculineSingularDualPlural
Nominativevighnanāyakaḥ vighnanāyakau vighnanāyakāḥ
Vocativevighnanāyaka vighnanāyakau vighnanāyakāḥ
Accusativevighnanāyakam vighnanāyakau vighnanāyakān
Instrumentalvighnanāyakena vighnanāyakābhyām vighnanāyakaiḥ
Dativevighnanāyakāya vighnanāyakābhyām vighnanāyakebhyaḥ
Ablativevighnanāyakāt vighnanāyakābhyām vighnanāyakebhyaḥ
Genitivevighnanāyakasya vighnanāyakayoḥ vighnanāyakānām
Locativevighnanāyake vighnanāyakayoḥ vighnanāyakeṣu

Compound vighnanāyaka -

Adverb -vighnanāyakam -vighnanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria