Declension table of vighnakara

Deva

NeuterSingularDualPlural
Nominativevighnakaram vighnakare vighnakarāṇi
Vocativevighnakara vighnakare vighnakarāṇi
Accusativevighnakaram vighnakare vighnakarāṇi
Instrumentalvighnakareṇa vighnakarābhyām vighnakaraiḥ
Dativevighnakarāya vighnakarābhyām vighnakarebhyaḥ
Ablativevighnakarāt vighnakarābhyām vighnakarebhyaḥ
Genitivevighnakarasya vighnakarayoḥ vighnakarāṇām
Locativevighnakare vighnakarayoḥ vighnakareṣu

Compound vighnakara -

Adverb -vighnakaram -vighnakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria