Declension table of vighnakara

Deva

MasculineSingularDualPlural
Nominativevighnakaraḥ vighnakarau vighnakarāḥ
Vocativevighnakara vighnakarau vighnakarāḥ
Accusativevighnakaram vighnakarau vighnakarān
Instrumentalvighnakareṇa vighnakarābhyām vighnakaraiḥ
Dativevighnakarāya vighnakarābhyām vighnakarebhyaḥ
Ablativevighnakarāt vighnakarābhyām vighnakarebhyaḥ
Genitivevighnakarasya vighnakarayoḥ vighnakarāṇām
Locativevighnakare vighnakarayoḥ vighnakareṣu

Compound vighnakara -

Adverb -vighnakaram -vighnakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria