Declension table of vighnakṛt

Deva

NeuterSingularDualPlural
Nominativevighnakṛt vighnakṛtī vighnakṛnti
Vocativevighnakṛt vighnakṛtī vighnakṛnti
Accusativevighnakṛt vighnakṛtī vighnakṛnti
Instrumentalvighnakṛtā vighnakṛdbhyām vighnakṛdbhiḥ
Dativevighnakṛte vighnakṛdbhyām vighnakṛdbhyaḥ
Ablativevighnakṛtaḥ vighnakṛdbhyām vighnakṛdbhyaḥ
Genitivevighnakṛtaḥ vighnakṛtoḥ vighnakṛtām
Locativevighnakṛti vighnakṛtoḥ vighnakṛtsu

Compound vighnakṛt -

Adverb -vighnakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria