Declension table of vighnakṛt

Deva

MasculineSingularDualPlural
Nominativevighnakṛt vighnakṛtau vighnakṛtaḥ
Vocativevighnakṛt vighnakṛtau vighnakṛtaḥ
Accusativevighnakṛtam vighnakṛtau vighnakṛtaḥ
Instrumentalvighnakṛtā vighnakṛdbhyām vighnakṛdbhiḥ
Dativevighnakṛte vighnakṛdbhyām vighnakṛdbhyaḥ
Ablativevighnakṛtaḥ vighnakṛdbhyām vighnakṛdbhyaḥ
Genitivevighnakṛtaḥ vighnakṛtoḥ vighnakṛtām
Locativevighnakṛti vighnakṛtoḥ vighnakṛtsu

Compound vighnakṛt -

Adverb -vighnakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria