Declension table of vighnajit

Deva

MasculineSingularDualPlural
Nominativevighnajit vighnajitau vighnajitaḥ
Vocativevighnajit vighnajitau vighnajitaḥ
Accusativevighnajitam vighnajitau vighnajitaḥ
Instrumentalvighnajitā vighnajidbhyām vighnajidbhiḥ
Dativevighnajite vighnajidbhyām vighnajidbhyaḥ
Ablativevighnajitaḥ vighnajidbhyām vighnajidbhyaḥ
Genitivevighnajitaḥ vighnajitoḥ vighnajitām
Locativevighnajiti vighnajitoḥ vighnajitsu

Compound vighnajit -

Adverb -vighnajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria