Declension table of ?vighnahārin

Deva

MasculineSingularDualPlural
Nominativevighnahārī vighnahāriṇau vighnahāriṇaḥ
Vocativevighnahārin vighnahāriṇau vighnahāriṇaḥ
Accusativevighnahāriṇam vighnahāriṇau vighnahāriṇaḥ
Instrumentalvighnahāriṇā vighnahāribhyām vighnahāribhiḥ
Dativevighnahāriṇe vighnahāribhyām vighnahāribhyaḥ
Ablativevighnahāriṇaḥ vighnahāribhyām vighnahāribhyaḥ
Genitivevighnahāriṇaḥ vighnahāriṇoḥ vighnahāriṇām
Locativevighnahāriṇi vighnahāriṇoḥ vighnahāriṣu

Compound vighnahāri -

Adverb -vighnahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria