Declension table of ?vighnadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativevighnadhvaṃsaḥ vighnadhvaṃsau vighnadhvaṃsāḥ
Vocativevighnadhvaṃsa vighnadhvaṃsau vighnadhvaṃsāḥ
Accusativevighnadhvaṃsam vighnadhvaṃsau vighnadhvaṃsān
Instrumentalvighnadhvaṃsena vighnadhvaṃsābhyām vighnadhvaṃsaiḥ vighnadhvaṃsebhiḥ
Dativevighnadhvaṃsāya vighnadhvaṃsābhyām vighnadhvaṃsebhyaḥ
Ablativevighnadhvaṃsāt vighnadhvaṃsābhyām vighnadhvaṃsebhyaḥ
Genitivevighnadhvaṃsasya vighnadhvaṃsayoḥ vighnadhvaṃsānām
Locativevighnadhvaṃse vighnadhvaṃsayoḥ vighnadhvaṃseṣu

Compound vighnadhvaṃsa -

Adverb -vighnadhvaṃsam -vighnadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria