Declension table of ?vighnādhipaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vighnādhipaḥ | vighnādhipau | vighnādhipāḥ |
Vocative | vighnādhipa | vighnādhipau | vighnādhipāḥ |
Accusative | vighnādhipam | vighnādhipau | vighnādhipān |
Instrumental | vighnādhipena | vighnādhipābhyām | vighnādhipaiḥ |
Dative | vighnādhipāya | vighnādhipābhyām | vighnādhipebhyaḥ |
Ablative | vighnādhipāt | vighnādhipābhyām | vighnādhipebhyaḥ |
Genitive | vighnādhipasya | vighnādhipayoḥ | vighnādhipānām |
Locative | vighnādhipe | vighnādhipayoḥ | vighnādhipeṣu |