Declension table of ?vighnādhipa

Deva

MasculineSingularDualPlural
Nominativevighnādhipaḥ vighnādhipau vighnādhipāḥ
Vocativevighnādhipa vighnādhipau vighnādhipāḥ
Accusativevighnādhipam vighnādhipau vighnādhipān
Instrumentalvighnādhipena vighnādhipābhyām vighnādhipaiḥ vighnādhipebhiḥ
Dativevighnādhipāya vighnādhipābhyām vighnādhipebhyaḥ
Ablativevighnādhipāt vighnādhipābhyām vighnādhipebhyaḥ
Genitivevighnādhipasya vighnādhipayoḥ vighnādhipānām
Locativevighnādhipe vighnādhipayoḥ vighnādhipeṣu

Compound vighnādhipa -

Adverb -vighnādhipam -vighnādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria