Declension table of vighasāśin

Deva

NeuterSingularDualPlural
Nominativevighasāśi vighasāśinī vighasāśīni
Vocativevighasāśin vighasāśi vighasāśinī vighasāśīni
Accusativevighasāśi vighasāśinī vighasāśīni
Instrumentalvighasāśinā vighasāśibhyām vighasāśibhiḥ
Dativevighasāśine vighasāśibhyām vighasāśibhyaḥ
Ablativevighasāśinaḥ vighasāśibhyām vighasāśibhyaḥ
Genitivevighasāśinaḥ vighasāśinoḥ vighasāśinām
Locativevighasāśini vighasāśinoḥ vighasāśiṣu

Compound vighasāśi -

Adverb -vighasāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria