Declension table of ?vighasāśā

Deva

FeminineSingularDualPlural
Nominativevighasāśā vighasāśe vighasāśāḥ
Vocativevighasāśe vighasāśe vighasāśāḥ
Accusativevighasāśām vighasāśe vighasāśāḥ
Instrumentalvighasāśayā vighasāśābhyām vighasāśābhiḥ
Dativevighasāśāyai vighasāśābhyām vighasāśābhyaḥ
Ablativevighasāśāyāḥ vighasāśābhyām vighasāśābhyaḥ
Genitivevighasāśāyāḥ vighasāśayoḥ vighasāśānām
Locativevighasāśāyām vighasāśayoḥ vighasāśāsu

Adverb -vighasāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria