Declension table of vighasāśa

Deva

MasculineSingularDualPlural
Nominativevighasāśaḥ vighasāśau vighasāśāḥ
Vocativevighasāśa vighasāśau vighasāśāḥ
Accusativevighasāśam vighasāśau vighasāśān
Instrumentalvighasāśena vighasāśābhyām vighasāśaiḥ
Dativevighasāśāya vighasāśābhyām vighasāśebhyaḥ
Ablativevighasāśāt vighasāśābhyām vighasāśebhyaḥ
Genitivevighasāśasya vighasāśayoḥ vighasāśānām
Locativevighasāśe vighasāśayoḥ vighasāśeṣu

Compound vighasāśa -

Adverb -vighasāśam -vighasāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria