Declension table of ?vighaninī

Deva

FeminineSingularDualPlural
Nominativevighaninī vighaninyau vighaninyaḥ
Vocativevighanini vighaninyau vighaninyaḥ
Accusativevighaninīm vighaninyau vighaninīḥ
Instrumentalvighaninyā vighaninībhyām vighaninībhiḥ
Dativevighaninyai vighaninībhyām vighaninībhyaḥ
Ablativevighaninyāḥ vighaninībhyām vighaninībhyaḥ
Genitivevighaninyāḥ vighaninyoḥ vighaninīnām
Locativevighaninyām vighaninyoḥ vighaninīṣu

Compound vighanini - vighaninī -

Adverb -vighanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria