Declension table of ?vighanatva

Deva

NeuterSingularDualPlural
Nominativevighanatvam vighanatve vighanatvāni
Vocativevighanatva vighanatve vighanatvāni
Accusativevighanatvam vighanatve vighanatvāni
Instrumentalvighanatvena vighanatvābhyām vighanatvaiḥ
Dativevighanatvāya vighanatvābhyām vighanatvebhyaḥ
Ablativevighanatvāt vighanatvābhyām vighanatvebhyaḥ
Genitivevighanatvasya vighanatvayoḥ vighanatvānām
Locativevighanatve vighanatvayoḥ vighanatveṣu

Compound vighanatva -

Adverb -vighanatvam -vighanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria