Declension table of ?vighana

Deva

NeuterSingularDualPlural
Nominativevighanam vighane vighanāni
Vocativevighana vighane vighanāni
Accusativevighanam vighane vighanāni
Instrumentalvighanena vighanābhyām vighanaiḥ
Dativevighanāya vighanābhyām vighanebhyaḥ
Ablativevighanāt vighanābhyām vighanebhyaḥ
Genitivevighanasya vighanayoḥ vighanānām
Locativevighane vighanayoḥ vighaneṣu

Compound vighana -

Adverb -vighanam -vighanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria