Declension table of ?vighātinī

Deva

FeminineSingularDualPlural
Nominativevighātinī vighātinyau vighātinyaḥ
Vocativevighātini vighātinyau vighātinyaḥ
Accusativevighātinīm vighātinyau vighātinīḥ
Instrumentalvighātinyā vighātinībhyām vighātinībhiḥ
Dativevighātinyai vighātinībhyām vighātinībhyaḥ
Ablativevighātinyāḥ vighātinībhyām vighātinībhyaḥ
Genitivevighātinyāḥ vighātinyoḥ vighātinīnām
Locativevighātinyām vighātinyoḥ vighātinīṣu

Compound vighātini - vighātinī -

Adverb -vighātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria